A 444-8 (Kalpataru)Ghaṇṭāpratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 444/8
Title: (Kalpataru)Ghaṇṭāpratiṣṭhā
Dimensions: 24.5 x 10.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1851
Remarks:


Reel No. A 444-8 Inventory No. 38628

Title Kalpatarughaṇṭāpratiṣṭhā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 2405 x 10.6 cm

Folios 3

Lines per Folio 12

Foliation figures in both margins on the verso, in the left under the abbreviation ghaṃṭā pra.

Place of Deposit NAK

Accession No. 5/1851

Manuscript Features

On the cover-leaf is written the title atha ghaṃṭāpratiṣṭhā prāraṃbhaḥ ||

Fol. 2r is in the exp no. 4.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha kalpataruktaghaṃṭā pratiṣṭhā ||

ācamya pavitrapāṇiḥ prāṇānāyamya deśakālau smṛtvā || puṇyāhavācananāṃdīśrāddha(!) ācāryavaraṇāṃta(!) kuryāt || tataḥ ācāryaḥ ācāryakarma kariṣye || yadatreti sarṣapān vikīrya || śucīvohavyeti paṃcagavyena || āpohiṣṭheti kuśodakena bhūmiṃ prokṣya || svastyayanaṃ tārkṣyam iyādinā bhūmau prādeśaṃ kṛtvā ||

...

jale dhivāsayet || (fol. 1v1–7)

End

tato yajamānaḥ ācāryādibhyo dakṣiṇāṃ datvā || viprāṇ saṃbhojya karmeśvarārpaṇaṃ kuryāt || kalpatarau bhaviṣye ||

yāvan na dīyate ghaṃṭā devasyāgre tu mūrdhani || 

tāvan na bhavati śreyaḥ prāsāde yad avāpyate ||

kṛtaghno brahmahā goghnaḥ śrutvā ghaṃṭā praśabdanaṃ ||

prāpnoti pāpanirmokṣaṃ kimu kartuḥ kuladvayaṃ || (fol. 2v1–3)

Colophon

iti kalpatarūktaghaṃṭāpratiṣṭhā samāptaḥ || || || (fol. 2v3–4)

Microfilm Details

Reel No. A 444/8

Date of Filming 17-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 28-10-2009

Bibliography