A 444-8 (Kalpataru)Ghaṇṭāpratiṣṭhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 444/8
Title: (Kalpataru)Ghaṇṭāpratiṣṭhā
Dimensions: 24.5 x 10.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1851
Remarks:
Reel No. A 444-8 Inventory No. 38628
Title Kalpatarughaṇṭāpratiṣṭhā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 2405 x 10.6 cm
Folios 3
Lines per Folio 12
Foliation figures in both margins on the verso, in the left under the abbreviation ghaṃṭā pra.
Place of Deposit NAK
Accession No. 5/1851
Manuscript Features
On the cover-leaf is written the title atha ghaṃṭāpratiṣṭhā prāraṃbhaḥ ||
Fol. 2r is in the exp no. 4.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha kalpataruktaghaṃṭā pratiṣṭhā ||
ācamya pavitrapāṇiḥ prāṇānāyamya deśakālau smṛtvā || puṇyāhavācananāṃdīśrāddha(!) ācāryavaraṇāṃta(!) kuryāt || tataḥ ācāryaḥ ācāryakarma kariṣye || yadatreti sarṣapān vikīrya || śucīvohavyeti paṃcagavyena || āpohiṣṭheti kuśodakena bhūmiṃ prokṣya || svastyayanaṃ tārkṣyam iyādinā bhūmau prādeśaṃ kṛtvā ||
...
jale dhivāsayet || (fol. 1v1–7)
End
tato yajamānaḥ ācāryādibhyo dakṣiṇāṃ datvā || viprāṇ saṃbhojya karmeśvarārpaṇaṃ kuryāt || kalpatarau bhaviṣye ||
yāvan na dīyate ghaṃṭā devasyāgre tu mūrdhani ||
tāvan na bhavati śreyaḥ prāsāde yad avāpyate ||
kṛtaghno brahmahā goghnaḥ śrutvā ghaṃṭā praśabdanaṃ ||
prāpnoti pāpanirmokṣaṃ kimu kartuḥ kuladvayaṃ || (fol. 2v1–3)
Colophon
iti kalpatarūktaghaṃṭāpratiṣṭhā samāptaḥ || || || (fol. 2v3–4)
Microfilm Details
Reel No. A 444/8
Date of Filming 17-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 28-10-2009
Bibliography